दानदातृप्रायोजककर्मठसदस्यानां प्रति आभारप्रदर्शनंनवीनसिंह राणेन लिखितं सम्पादितं च

दानदातृप्रायोजककर्मठसदस्यानां प्रति आभारप्रदर्शनं
नवीनसिंह राणेन लिखितं सम्पादितं च

सर्वेषां दानदातॄणां, प्रायोजकानां, कर्मठसदस्यानां च प्रति हार्दिकं नमनं, आभारं च प्रकटयामः।

 राणा थारू युवा जागृति समितिना आयोजितः मेधावी छात्र-छात्रा सम्मान समारोहः यथा सफलतया सम्पन्नः, तत् सर्वेषां अनुग्रहस्य, प्रयत्नस्य च फलमस्ति।

अत्र निर्मलस्य प्रकृतेः सौन्दर्ये, हरितकाननस्य मध्ये, पावनम् आकाशम् अधः, पर्णानि पुष्पाणि च यत्र सदा सुशोभन्ते, तत्र अस्माकं हृदयानि अपि सन्तुष्टानि सन्ति। 

दूरतः हि पर्वताः, निर्झराणां कलकलः, विहङ्गानां कूजनं च यथा मधुरम् अनुभूयते, तथैव भवद्भिः सहकार्यमाणस्य उत्सवस्य यशः श्रूयते। 

एतस्य आयोजने सर्वे दानदातारः, प्रायोजकाः, कर्मठसदस्याः च आत्मनिष्ठया, परिश्रमेण च अतीव प्रशंसनीयाः। भवतां कृते अनेके धन्यवादाः। 

यथा सरिताः समुद्रं प्रति वहन्ति, तथा अस्माकं सद्भावना, कृतज्ञता च भवतः प्रति अविरतं प्रवहतु। भविष्येऽपि अस्माकं समितेः कृते युष्माकं सहयोगः एवं स्नेहः अनवरतं प्रवर्तते इति प्रार्थयामः।

धन्यवादाः। भवदीयः जयः सदा उज्ज्वलितः अस्तु।

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

तराई की आत्मकथा और राणा थारू समाज

राणा थारु परिषद: एक गौरवशाली यात्रा

राणा थारू समाज: तराई की धरोहर और विलुप्त होती संस्कृति