राणा समाजस्य सुखसमृद्धिः

राणा समाजस्य सुखसमृद्धिः


अस्माकं राणा समाजस्य सुखं, समृद्धिः च भवेत्। समाजः शिक्षितः भवेत्, रोजगारस्वरोजगाराभ्यां च परिपूर्णः भवेत्। अस्माकं संस्कृति: परंपराश्च नित्यं नवीनान् आयामान् प्राप्नुयाताम्। समाजे सर्वेऽपि अवगुणाः नश्येयुः, बालकाः संस्कारिताः, नैतिकाः, बलवन्तः, ज्ञानवन्तः च भवन्तु। वृद्धानां सम्मानः सततं भवेत्, मातृभगिन्योः आदरः च सततं भवेत्। अस्माकं क्षेत्रखल्यानि हरीतलानि भवन्तु, समृद्धशालीनि च भवन्तु।

सुखस्य मूलं शिक्षायाः महत्वं अवगम्यते। शिक्षायाः प्रसारः अस्माकं समाजे अत्यावश्यकः अस्ति। शिक्षायाः अभावे न केवलं वैयक्तिक विकासः बाध्यते, अपितु समाजस्य समृद्धिः अपि बाध्यते। अतः सर्वे समाजे शिक्षायाः प्रसाराय प्रयत्नं कुर्मः।

रोजगारः च स्व रोजगारः समाजस्य आर्थिकस्थितेः मूलाधारः अस्ति। युवानः स्व रोजगाराय प्रेरिताः भवन्तु। तैः नवोन्मेषपूर्णाः योजनाः आरभ्य, आत्मनिर्भराः भवन्ति। रोजगारः केवलं आर्थिकसमृद्धिं न प्रददाति, अपितु स्वाभिमानं च वर्धयति।

संस्कृतिः परंपराश्च समाजस्य आत्मा इव भवन्ति। अस्माकं प्राचीनसंस्कृतिः परंपराश्च नित्यं नवीनान् आयामान् प्राप्नुयाताम्। ताभिः अस्माकं जीवनं समृद्धं भवति, चिरस्थायिनि च भवति। संस्कृत्या सह समाजस्य मानसिकशारीरिकसमृद्धिः अपि भवति।

समाजे सर्वे अवगुणाः नश्येयुः। अस्माकं समाजे असत्यं, हिंसा, मद्यपानं च नश्येत्। तेषां स्थाने सत्यं, अहिंसा, सदाचारः च प्रचलन्तु। बालकाः संस्कारिताः भवन्तु। तेषु नैतिकमूल्यानां संप्रेषणं भवेत्। तैः बलवन्तः, ज्ञानवन्तः च भवन्ति। तेषां सद्गुणाः समाजस्य भविष्यं उज्ज्वलं कुर्वन्ति।

वृद्धानां सम्मानः सततं भवेत्। तेषां ज्ञानं अनुभवः च अस्माकं मार्गदर्शकः भवेत्। वृद्धाः समाजस्य धरोहराः भवन्ति। तेषां मार्गदर्शनं विना समाजः अपूर्णः भवेत्। अतः तेषां सत्कारः आवश्यकः अस्ति।

मातृभगिन्योः आदरः च समाजे सर्वोच्चः भवेत्। तासां सुरक्षा, सम्मानः च सुनिश्चितः भवेत्। महिलाः समाजस्य आधारशिलाः भवन्ति। तासां प्रगतिः समाजस्य प्रगतिः भवति। अतः तासां आदरः अनिवार्यः अस्ति।

अन्ते, अस्माकं क्षेत्रखल्यानि हरीतलानि भवन्तु। कृषकाः समृद्धाः भवन्तु। तेषां परिश्रमः अस्माकं सर्वेषां जीवनस्य आधारः अस्ति। तेषां समृद्धिः अस्माकं समाजस्य समृद्धिः भवति। अतः क्षेत्रखल्यानि हरितानि समृद्धशालीनि च भवन्तु।

एवं, अस्माकं राणा समाजः सुखी, समृद्धशाली, शिक्षितः, संस्कारितः च भवेत्। अस्माकं प्रयत्नेन समाजः नित्यं प्रगतिं साधयेत्।

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

तराई की आत्मकथा और राणा थारू समाज

राणा थारु परिषद: एक गौरवशाली यात्रा

राणा थारू समाज: तराई की धरोहर और विलुप्त होती संस्कृति